A 338-41 Janmāṣṭamīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/41
Title: Janmāṣṭamīvratakathā
Dimensions: 0 x 0 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1285
Remarks:
Reel No. A 338-41 Inventory No. 26583
Title Janmāṣṭamīvratakathā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size x cm
Folios 7
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/1285
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
vyāsa uvāca ||
nivṛtte bhārete yuddhe kṛtaśauco yudhiṣṭhiraḥ ||
u(dāra)vākyaṃ dharmātmā kṛṣṇaṃ devakinaṃdanaṃ || 1 ||
yudhiṣṭhira uvāca ||
tvatprasādāc ca goviṃ⁅da⁆ (saṃ)hatāḥ satravo raṇe ||
karṇaś ca nihataḥ saṃkhye tvatprasādāt kirīṭinā || 2 ||
jetā ko++ bhīṣmasya yasya mṛtyur na vidyate ||
ajayo pi jitaḥ so pi tvatprasādāj janārddana || 3 || (fol. 1v1–3)
End
rātrau jāgaraṇaṃ caiva nāmasaṃkīrttanādibhiḥ ||
dadarśa sarvavidhiva[c] chuśrāva ca hareḥ kathāṃ || 79 ||
niḥ pāpas tatkṣaṇād eva śūddhanirmalamānasaḥ ||
pretadehaṃ samutsṛjya viṣṇuloke vimānagaḥ || 80 ||
mama dūtaiḥ samānito divyabhogasamanvitaḥ ||
mama sāṃnidhyamān no vratasyāsya prabhāvataḥ || 80 ||
nityam evaṃ vrataṃ caitat purāṇe sārvakālikaṃ ||
gīyate vidhivat samyak munibhis tattvadarśibhiḥ || 82 ||
sarvakāḷikam evaitat kṛtvā kāmān avāpnuyāt ||
etat te sarva++taṃ vratānām uttamaṃ vrataṃ ||
mama sāṃnidhyakṛd rājan kiṃ bhūyaḥ śrotum i[c]chasi || 83 || (fol. 6v6–7r4)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhirasaṃvāde janma(!)ṣṭamīvratakathā samāptā idaṃ pu⁅sta⁆kaṃ goviṃdajyotir vidāṃ || (fol. 7v4–6)
Microfilm Details
Reel No. A 338/41
Date of Filming 03-05-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 23-03-2010
Bibliography