A 338-41 Janmāṣṭamīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/41
Title: Janmāṣṭamīvratakathā
Dimensions: 0 x 0 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1285
Remarks:


Reel No. A 338-41 Inventory No. 26583

Title Janmāṣṭamīvratakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size x cm

Folios 7

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/1285

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vyāsa uvāca ||

nivṛtte bhārete yuddhe kṛtaśauco yudhiṣṭhiraḥ ||

u(dāra)vākyaṃ dharmātmā kṛṣṇaṃ devakinaṃdanaṃ || 1 ||

yudhiṣṭhira uvāca ||

tvatprasādāc ca goviṃ⁅da⁆ (saṃ)hatāḥ satravo raṇe ||

karṇaś ca nihataḥ saṃkhye tvatprasādāt kirīṭinā || 2 ||

jetā ko++ bhīṣmasya yasya mṛtyur na vidyate ||

ajayo pi jitaḥ so pi tvatprasādāj janārddana || 3 || (fol. 1v1–3)

End

rātrau jāgaraṇaṃ caiva nāmasaṃkīrttanādibhiḥ ||

dadarśa sarvavidhiva[c] chuśrāva ca hareḥ kathāṃ || 79 ||

niḥ pāpas tatkṣaṇād eva śūddhanirmalamānasaḥ ||

pretadehaṃ samutsṛjya viṣṇuloke vimānagaḥ || 80 ||

mama dūtaiḥ samānito divyabhogasamanvitaḥ ||

mama sāṃnidhyamān no vratasyāsya prabhāvataḥ || 80 ||

nityam evaṃ vrataṃ caitat purāṇe sārvakālikaṃ ||

gīyate vidhivat samyak munibhis tattvadarśibhiḥ || 82 ||

sarvakāḷikam evaitat kṛtvā kāmān avāpnuyāt ||

etat te sarva++taṃ vratānām uttamaṃ vrataṃ ||

mama sāṃnidhyakṛd rājan kiṃ bhūyaḥ śrotum i[c]chasi || 83 || (fol. 6v6–7r4)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhirasaṃvāde janma(!)ṣṭamīvratakathā samāptā idaṃ pu⁅sta⁆kaṃ goviṃdajyotir vidāṃ || (fol. 7v4–6)

Microfilm Details

Reel No. A 338/41

Date of Filming 03-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 23-03-2010

Bibliography